Original

एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत ।तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ॥ ८६ ॥

Segmented

एवम् उक्त्वा हयशिरस् तत्र एव अन्तरधीयत तेन अनुशिष्टः ब्रह्मा अपि स्वम् लोकम् अचिराद् गतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
हयशिरस् हयशिरस् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अचिराद् अचिरात् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part