Original

यदा च सुरकार्यं ते अविषह्यं भविष्यति ।प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः ॥ ८५ ॥

Segmented

यदा च सुर-कार्यम् ते अविषह्यम् भविष्यति प्रादुर्भावम् गमिष्यामि तदा आत्म-ज्ञान-देशिकः

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
सुर सुर pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अविषह्यम् अविषह्य pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
प्रादुर्भावम् प्रादुर्भाव pos=n,g=m,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
तदा तदा pos=i
आत्म आत्मन् pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
देशिकः देशिक pos=a,g=m,c=1,n=s