Original

लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि ।धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः ।त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ॥ ८४ ॥

Segmented

लोक-कार्य-गतीः सर्वाः त्वम् चिन्तय यथाविधि धाता त्वम् सर्व-भूतानाम् त्वम् प्रभुः जगतो गुरुः त्वे आवेशित-भारः ऽहम् धृतिम् प्राप्स्यामि अथ अञ्जसा

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
कार्य कार्य pos=n,comp=y
गतीः गति pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
यथाविधि यथाविधि pos=i
धाता धातृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
आवेशित आवेशय् pos=va,comp=y,f=part
भारः भार pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
अथ अथ pos=i
अञ्जसा अञ्जसा pos=i