Original

मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः ।स परिष्वज्य देवेन वचनं श्रावितस्तदा ॥ ८३ ॥

Segmented

मूर्ध्ना प्रणम्य वर-दम् तस्थौ प्राञ्जलिः अग्रतः स परिष्वज्य देवेन वचनम् श्रावितः तदा

Analysis

Word Lemma Parse
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रणम्य प्रणम् pos=vi
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अग्रतः अग्रतस् pos=i
तद् pos=n,g=m,c=1,n=s
परिष्वज्य परिष्वज् pos=vi
देवेन देव pos=n,g=m,c=3,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i