Original

ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् ।लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ॥ ८२ ॥

Segmented

ततो ऽश्वशिरसम् दृष्ट्वा तम् देवम् अमित-ओजसम् लोककर्ता प्रभुः ब्रह्मा लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽश्वशिरसम् अश्वशिरस् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
लोककर्ता लोककर्तृ pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s