Original

तं देवो दर्शयामास कृत्वा हयशिरो महत् ।साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक् ॥ ८१ ॥

Segmented

तम् देवो दर्शयामास कृत्वा हय-शिरः महत् स अङ्गान् आवर्तयन् वेदान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
कृत्वा कृ pos=vi
हय हय pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
pos=i
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
आवर्तयन् आवर्तय् pos=va,g=m,c=1,n=s,f=part
वेदान् वेद pos=n,g=m,c=2,n=p