Original

गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः ।दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ॥ ८० ॥

Segmented

गतेषु त्रिदिवौकःसु ब्रह्मा एकः पर्यवस्थितः दिदृक्षुः भगवन्तम् तम् अनिरुद्ध-तन्वाम् स्थितम्

Analysis

Word Lemma Parse
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
त्रिदिवौकःसु त्रिदिवौकस् pos=n,g=m,c=7,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
पर्यवस्थितः पर्यवस्था pos=va,g=m,c=1,n=s,f=part
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनिरुद्ध अनिरुद्ध pos=n,comp=y
तन्वाम् तनु pos=n,g=f,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part