Original

किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः ।सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च ।आकाशं जगती चैव ये च शेषा दिवौकसः ॥ ८ ॥

Segmented

किम् नु ब्रह्मा च रुद्रः च शक्रः च बलभित् प्रभुः सूर्यः ताराधिपः वायुः अग्निः वरुण एव च आकाशम् जगती च एव ये च शेषा दिवौकसः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
बलभित् बलभिद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
ताराधिपः ताराधिप pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
वरुण वरुण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
जगती जगती pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
शेषा शेष pos=a,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p