Original

व्यास उवाच ।तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा ।नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ॥ ७९ ॥

Segmented

व्यास उवाच ते ऽनुशिष्टा भगवता देवाः स ऋषि-गणाः तथा नमस्कृत्वा भगवते जग्मुः देशान् यथा ईप्सितान्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
ऽनुशिष्टा अनुशास् pos=va,g=m,c=1,n=p,f=part
भगवता भगवन्त् pos=n,g=m,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i
नमस्कृत्वा नमस्कृ pos=vi
भगवते भगवन्त् pos=n,g=m,c=4,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
देशान् देश pos=n,g=m,c=2,n=p
यथा यथा pos=i
ईप्सितान् ईप्सय् pos=va,g=m,c=2,n=p,f=part