Original

श्रीभगवानुवाच ।यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा ।अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः ।स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ॥ ७८ ॥

Segmented

श्री-भगवान् उवाच यत्र वेदाः च यज्ञाः च तपः सत्यम् दमः तथा अहिंसा-धर्म-संयुक्ताः प्रचरेयुः सुर-उत्तमाः स वै देशः सेवितव्यो मा वो ऽधर्मः पदा स्पृशेत्

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
तपः तपस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
तथा तथा pos=i
अहिंसा अहिंसा pos=n,comp=y
धर्म धर्म pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
प्रचरेयुः प्रचर् pos=v,p=3,n=p,l=vidhilin
सुर सुर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
देशः देश pos=n,g=m,c=1,n=s
सेवितव्यो सेव् pos=va,g=m,c=1,n=s,f=krtya
मा मा pos=i
वो त्वद् pos=n,g=,c=2,n=p
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
पदा पद् pos=n,g=m,c=3,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin