Original

देवा ऊचुः ।एकपादस्थिते धर्मे यत्रक्वचनगामिनि ।कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ॥ ७७ ॥

Segmented

देवा ऊचुः एक-पाद-स्थिते धर्मे यत्र क्वचन गामिनि कथम् कर्तव्यम् अस्माभिः भगवत् तत् वदस्व नः

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
क्वचन क्वचन pos=i
गामिनि गामिन् pos=a,g=m,c=7,n=s
कथम् कथम् pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अस्माभिः मद् pos=n,g=,c=3,n=p
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p