Original

ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते ।एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥ ७६ ॥

Segmented

ततस् तिष्ये ऽथ सम्प्राप्ते युगे कलि-पुरस्कृते एक-पाद-स्थितः धर्मो यत्र तत्र भविष्यति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तिष्ये तिष्य pos=n,g=n,c=7,n=s
ऽथ अथ pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
युगे युग pos=n,g=n,c=7,n=s
कलि कलि pos=n,comp=y
पुरस्कृते पुरस्कृ pos=va,g=n,c=7,n=s,f=part
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
तत्र तत्र pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt