Original

ततो वै द्वापरं नाम मिश्रः कालो भविष्यति ।द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ॥ ७५ ॥

Segmented

ततो वै द्वापरम् नाम मिश्रः कालो भविष्यति द्वि-पाद-हीनः धर्मः च युगे तस्मिन् भविष्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
वै वै pos=i
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
नाम नाम pos=i
मिश्रः मिश्र pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
द्वि द्वि pos=n,comp=y
पाद पाद pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
युगे युग pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt