Original

ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ।प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे ।तत्र पादचतुर्थो वै धर्मस्य न भविष्यति ॥ ७४ ॥

Segmented

ततस् त्रेता-युगम् नाम त्रयी यत्र भविष्यति प्रोक्षिता यत्र पशवो वधम् प्राप्स्यन्ति वै मखे तत्र पाद-चतुर्थः वै धर्मस्य न भविष्यति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रेता त्रेता pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
नाम नाम pos=i
त्रयी त्रयी pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
प्रोक्षिता प्रोक्षय् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
पशवो पशु pos=n,g=m,c=1,n=p
वधम् वध pos=n,g=m,c=2,n=s
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
वै वै pos=i
मखे मख pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
पाद पाद pos=n,comp=y
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
वै वै pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt