Original

इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ।अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा ।चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ॥ ७३ ॥

Segmented

इदम् कृत-युगम् नाम कालः श्रेष्ठः प्रवर्तते अ हिंस्याः यज्ञ-पशवः युगे ऽस्मिन् न एतत् अन्यथा चतुष्पात् सकलो धर्मो भविष्यति अत्र वै सुराः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
कृत कृत pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
नाम नाम pos=i
कालः काल pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
pos=i
हिंस्याः हिंस् pos=va,g=m,c=1,n=p,f=krtya
यज्ञ यज्ञ pos=n,comp=y
पशवः पशु pos=n,g=m,c=1,n=p
युगे युग pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
चतुष्पात् चतुष्पाद् pos=n,g=m,c=1,n=s
सकलो सकल pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अत्र अत्र pos=i
वै वै pos=i
सुराः सुर pos=n,g=m,c=8,n=p