Original

अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः ।ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः ॥ ७० ॥

Segmented

अस्य च एव अनुजः रुद्रो ललाटाद् यः समुत्थितः ब्रह्म-अनुशिष्टः भविता सर्वत्र स वर-प्रदः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
ललाटाद् ललाट pos=n,g=n,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
भविता भू pos=v,p=3,n=s,l=lrt
सर्वत्र सर्वत्र pos=i
तद् pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s