Original

अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः ।यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ॥ ७ ॥

Segmented

अहो हि दुरनुष्ठेयो मोक्ष-धर्मः सनातनः यम् हित्वा देवताः सर्वा हव्य-कव्य-भुज् ऽभवन्

Analysis

Word Lemma Parse
अहो अहो pos=i
हि हि pos=i
दुरनुष्ठेयो दुरनुष्ठेय pos=a,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
देवताः देवता pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
भुज् भुज् pos=a,g=f,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan