Original

एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः ।एष माता पिता चैव युष्माकं च पितामहः ।मयानुशिष्टो भविता सर्वभूतवरप्रदः ॥ ६९ ॥

Segmented

एष लोकगुरुः ब्रह्मा जगत्-आदि-करः प्रभुः एष माता पिता च एव युष्माकम् च पितामहः मया अनुशिष्टः भविता सर्व-भूत-वर-प्रदः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
जगत् जगन्त् pos=n,comp=y
आदि आदि pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
युष्माकम् त्वद् pos=n,g=,c=6,n=p
pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
भविता भू pos=v,p=3,n=s,l=lrt
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
वर वर pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s