Original

यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि ।प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः ॥ ६८ ॥

Segmented

यो यथा निर्मितो जन्तुः यस्मिन् यस्मिन् च कर्मणि प्रवृत्तौ वा निवृत्तौ वा तद्-फलम् सो ऽश्नुते ऽवशः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
निर्मितो निर्मा pos=va,g=m,c=1,n=s,f=part
जन्तुः जन्तु pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
वा वा pos=i
निवृत्तौ निवृत्ति pos=n,g=f,c=7,n=s
वा वा pos=i
तद् तद् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽश्नुते अश् pos=v,p=3,n=s,l=lat
ऽवशः अवश pos=a,g=m,c=1,n=s