Original

यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् ।तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः ।सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ॥ ६७ ॥

Segmented

यतो ऽहम् प्रसृतः पूर्वम् अव्यक्तात् त्रिगुणो महान् तस्मात् परतरो यो ऽसौ क्षेत्रज्ञ इति कल्पितः सो ऽहम् क्रियावताम् पन्थाः पुनरावृत्ति-दुर्लभः

Analysis

Word Lemma Parse
यतो यतस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
प्रसृतः प्रसृ pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
अव्यक्तात् अव्यक्त pos=n,g=n,c=5,n=s
त्रिगुणो त्रिगुण pos=a,g=m,c=1,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
परतरो परतर pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
क्रियावताम् क्रियावत् pos=a,g=m,c=6,n=p
पन्थाः पथिन् pos=n,g=,c=1,n=s
पुनरावृत्ति पुनरावृत्ति pos=n,comp=y
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s