Original

एते योगविदो मुख्याः सांख्यधर्मविदस्तथा ।आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः ॥ ६६ ॥

Segmented

एते योग-विदः मुख्याः साङ्ख्य-धर्म-विदः तथा आचार्या मोक्ष-शास्त्रे च मोक्ष-धर्म-प्रवर्तकाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
योग योग pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
मुख्याः मुख्य pos=a,g=m,c=1,n=p
साङ्ख्य सांख्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
तथा तथा pos=i
आचार्या आचार्य pos=n,g=m,c=1,n=p
मोक्ष मोक्ष pos=n,comp=y
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
pos=i
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
प्रवर्तकाः प्रवर्तक pos=a,g=m,c=1,n=p