Original

सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः ।स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः ॥ ६५ ॥

Segmented

सप्ता एते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः स्वयम् आगत-विज्ञानाः निवृत्तम् धर्मम् आस्थिताः

Analysis

Word Lemma Parse
सप्ता सप्तन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
मानसाः मानस pos=a,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
आगत आगम् pos=va,comp=y,f=part
विज्ञानाः विज्ञान pos=n,g=m,c=1,n=p
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part