Original

सनः सनत्सुजातश्च सनकः ससनन्दनः ।सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥ ६४ ॥

Segmented

सनः सनत्सुजातः च सनकः स सनन्दनः सनत्कुमारः कपिलः सप्तमः च सनातनः

Analysis

Word Lemma Parse
सनः सन pos=n,g=m,c=1,n=s
सनत्सुजातः सनत्सुजात pos=n,g=m,c=1,n=s
pos=i
सनकः सनक pos=n,g=m,c=1,n=s
pos=i
सनन्दनः सनन्दन pos=n,g=m,c=1,n=s
सनत्कुमारः सनत्कुमार pos=n,g=m,c=1,n=s
कपिलः कपिल pos=n,g=m,c=1,n=s
सप्तमः सप्तम pos=a,g=m,c=1,n=s
pos=i
सनातनः सनातन pos=n,g=m,c=1,n=s