Original

अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः ।अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥ ६३ ॥

Segmented

अयम् क्रियावताम् पन्था व्यक्तीभूतः सनातनः अनिरुद्ध इति प्रोक्तो लोक-सर्ग-करः प्रभुः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
क्रियावताम् क्रियावत् pos=a,g=m,c=6,n=p
पन्था पथिन् pos=n,g=,c=1,n=s
व्यक्तीभूतः व्यक्तीभू pos=va,g=m,c=1,n=s,f=part
सनातनः सनातन pos=a,g=m,c=1,n=s
अनिरुद्ध अनिरुद्ध pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
लोक लोक pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s