Original

एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः ।प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः ॥ ६२ ॥

Segmented

एते वेद-विदः मुख्या वेद-आचार्याः च कल्पिताः प्रवृत्ति-धर्मिन् च एव प्राजापत्येन कल्पिताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
मुख्या मुख्य pos=a,g=m,c=1,n=p
वेद वेद pos=n,comp=y
आचार्याः आचार्य pos=n,g=m,c=1,n=p
pos=i
कल्पिताः कल्पय् pos=va,g=m,c=1,n=p,f=part
प्रवृत्ति प्रवृत्ति pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
प्राजापत्येन प्राजापत्य pos=n,g=n,c=3,n=s
कल्पिताः कल्पय् pos=va,g=m,c=1,n=p,f=part