Original

निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् ।मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति ।चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः ॥ ६० ॥

Segmented

निर्माणम् एतद् युष्माकम् प्रवृत्ति-गुण-कल्पितम् मया कृतम् सुर-श्रेष्ठाः यावत् कल्प-क्षयतः इति चिन्तयध्वम् लोक-हितम् यथा अधीकारम् ईश्वराः

Analysis

Word Lemma Parse
निर्माणम् निर्माण pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
प्रवृत्ति प्रवृत्ति pos=n,comp=y
गुण गुण pos=n,comp=y
कल्पितम् कल्पय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सुर सुर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=8,n=p
यावत् यावत् pos=i
कल्प कल्प pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
इति इति pos=i
चिन्तयध्वम् चिन्तय् pos=v,p=2,n=p,l=lot
लोक लोक pos=n,comp=y
हितम् हित pos=n,g=n,c=2,n=s
यथा यथा pos=i
अधीकारम् अधीकार pos=n,g=m,c=2,n=s
ईश्वराः ईश्वर pos=n,g=m,c=8,n=p