Original

ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः ।ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः ॥ ६ ॥

Segmented

ये च मुक्ता भवन्ति इह पुण्य-पाप-विवर्जिताः ते सहस्र-अर्चिस् देवम् प्रविशन्ति इति शुश्रुमः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
पुण्य पुण्य pos=n,comp=y
पाप पाप pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
इति इति pos=i
शुश्रुमः श्रु pos=v,p=1,n=p,l=lit