Original

इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह ।एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ॥ ५९ ॥

Segmented

इति अर्थम् निर्मिता वेदा यज्ञाः च ओषधिभिः सह एभिः सम्यक् प्रयुक्तैः हि प्रीयन्ते देवताः क्षितौ

Analysis

Word Lemma Parse
इति इति pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निर्मिता निर्मा pos=va,g=m,c=1,n=p,f=part
वेदा वेद pos=n,g=m,c=1,n=p
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
ओषधिभिः ओषधि pos=n,g=f,c=3,n=p
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
सम्यक् सम्यक् pos=i
प्रयुक्तैः प्रयुज् pos=va,g=m,c=3,n=p,f=part
हि हि pos=i
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s