Original

यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः ।मां ततो भावयिष्यध्वमेषा वो भावना मम ॥ ५८ ॥

Segmented

यूयम् हि भाविता लोके सर्व-यज्ञेषु मानवैः माम् ततो भावयिष्यध्वम् एषा वो भावना मम

Analysis

Word Lemma Parse
यूयम् त्वद् pos=n,g=,c=1,n=p
हि हि pos=i
भाविता भावय् pos=va,g=m,c=1,n=p,f=part
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
मानवैः मानव pos=n,g=m,c=3,n=p
माम् मद् pos=n,g=,c=2,n=s
ततो ततस् pos=i
भावयिष्यध्वम् भावय् pos=v,p=2,n=p,l=lrn
एषा एतद् pos=n,g=f,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
भावना भावना pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s