Original

याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः ।ताभिराप्यायितबला लोकान्वै धारयिष्यथ ॥ ५७ ॥

Segmented

याः क्रियाः प्रचरिष्यन्ति प्रवृत्ति-फल-सत्कृ ताभिः आप्यायित-बलाः लोकान् वै धारयिष्यथ

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p
प्रचरिष्यन्ति प्रचर् pos=v,p=3,n=p,l=lrt
प्रवृत्ति प्रवृत्ति pos=n,comp=y
फल फल pos=n,comp=y
सत्कृ सत्कृ pos=va,g=f,c=1,n=p,f=part
ताभिः तद् pos=n,g=f,c=3,n=p
आप्यायित आप्यायय् pos=va,comp=y,f=part
बलाः बल pos=n,g=m,c=1,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
वै वै pos=i
धारयिष्यथ धारय् pos=v,p=2,n=p,l=lrt