Original

एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् ।यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः ।युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः ॥ ५३ ॥

Segmented

एतद् वो लक्षणम् देवा मद्-प्रसाद-समुद्भवम् यूयम् यज्ञैः इज्यमानाः समाप्त-वर-दक्षिणैः युगे युगे भविष्यध्वम् प्रवृत्ति-फल-भोगिनः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
देवा देव pos=n,g=m,c=8,n=p
मद् मद् pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
समुद्भवम् समुद्भव pos=n,g=n,c=1,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इज्यमानाः यज् pos=va,g=m,c=1,n=p,f=part
समाप्त समाप् pos=va,comp=y,f=part
वर वर pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=m,c=7,n=s
भविष्यध्वम् भू pos=v,p=2,n=p,l=lrn
प्रवृत्ति प्रवृत्ति pos=n,comp=y
फल फल pos=n,comp=y
भोगिनः भोगिन् pos=a,g=m,c=1,n=p