Original

येन यः कल्पितो भागः स तथा समुपागतः ।प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ॥ ५२ ॥

Segmented

येन यः कल्पितो भागः स तथा समुपागतः प्रीतो ऽहम् प्रदिशामि अद्य फलम् आवृत्ति-लक्षणम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
कल्पितो कल्पय् pos=va,g=m,c=1,n=s,f=part
भागः भाग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
प्रदिशामि प्रदिश् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
फलम् फल pos=n,g=n,c=2,n=s
आवृत्ति आवृत्ति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s