Original

ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् ।अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः ॥ ५१ ॥

Segmented

ततो ऽथ वर-दः देवः तान् सर्वान् अमरान् स्थितान् अशरीरो बभाष इदम् वाक्यम् ख-स्थः महेश्वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽथ अथ pos=i
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अमरान् अमर pos=n,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
अशरीरो अशरीर pos=a,g=m,c=1,n=s
बभाष भाष् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s