Original

इमे सब्रह्मका लोकाः ससुरासुरमानवाः ।क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः ।मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् ॥ ५ ॥

Segmented

इमे स ब्रह्मकाः लोकाः स सुर-असुर-मानवाः क्रियासु अभ्युदय-वच् सक्ता दृश्यन्ति सर्वशः मोक्षः च उक्तवान् त्वया ब्रह्मन् निर्वाणम् परमम् सुखम्

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
ब्रह्मकाः ब्रह्मक pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
क्रियासु क्रिया pos=n,g=f,c=7,n=p
अभ्युदय अभ्युदय pos=n,comp=y
वच् वच् pos=va,g=f,c=7,n=p,f=part
सक्ता सञ्ज् pos=va,g=m,c=1,n=p,f=part
दृश्यन्ति दृश् pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
निर्वाणम् निर्वाण pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s