Original

वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् ।तस्मिन्सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् ।देवा देवर्षयश्चैव सर्वे भागानकल्पयन् ॥ ४९ ॥

Segmented

वेद-दृष्टेन विधिना वैष्णवम् क्रतुम् आहरन् तस्मिन् सत्रे तदा ब्रह्मा स्वयम् भागम् अकल्पयत् देवा देव-ऋषयः च एव सर्वे भागान् अकल्पयन्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
वैष्णवम् वैष्णव pos=a,g=m,c=2,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
आहरन् आहृ pos=v,p=3,n=p,l=lan
तस्मिन् तद् pos=n,g=n,c=7,n=s
सत्रे सत्त्र pos=n,g=n,c=7,n=s
तदा तदा pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
भागम् भाग pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan
देवा देव pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भागान् भाग pos=n,g=m,c=2,n=p
अकल्पयन् कल्पय् pos=v,p=3,n=p,l=lan