Original

श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः ।ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ॥ ४८ ॥

Segmented

श्रुत्वा एतत् देवदेवस्य वाक्यम् हृष्ट-तनूरुहाः ततस् ते विबुधाः सर्वे ब्रह्मा ते च महा-ऋषयः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
तनूरुहाः तनूरुह pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
विबुधाः विबुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p