Original

एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः ।यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥ ४६ ॥

Segmented

एष ब्रह्मा लोकगुरुः सर्व-लोक-पितामहः यूयम् च विबुध-श्रेष्ठाः माम् यजध्वम् समाहिताः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
pos=i
विबुध विबुध pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
यजध्वम् यज् pos=v,p=2,n=p,l=lot
समाहिताः समाहित pos=a,g=m,c=1,n=p