Original

सुतप्तं वस्तपो देवा ममाराधनकाम्यया ।भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् ॥ ४५ ॥

Segmented

सु तप्तम् वः तपः देवा मे आराधन-काम्या भोक्ष्यथ अस्य महासत्त्वाः तपसः फलम् उत्तमम्

Analysis

Word Lemma Parse
सु सु pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=6,n=p
तपः तपस् pos=n,g=n,c=1,n=s
देवा देव pos=n,g=m,c=8,n=p
मे मद् pos=n,g=,c=6,n=s
आराधन आराधन pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
भोक्ष्यथ भुज् pos=v,p=2,n=p,l=lrt
अस्य इदम् pos=n,g=n,c=6,n=s
महासत्त्वाः महासत्त्व pos=a,g=m,c=8,n=p
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s