Original

विज्ञातं वो मया कार्यं तच्च लोकहितं महत् ।प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥ ४४ ॥

Segmented

विज्ञातम् वो मया कार्यम् तत् च लोक-हितम् महत् प्रवृत्ति-युक्तम् कर्तव्यम् त्वद्-प्राण-उपबृंहणम्

Analysis

Word Lemma Parse
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
लोक लोक pos=n,comp=y
हितम् हित pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
प्रवृत्ति प्रवृत्ति pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वद् त्वद् pos=n,comp=y
प्राण प्राण pos=n,comp=y
उपबृंहणम् उपबृंहण pos=n,g=n,c=1,n=s