Original

भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः ।स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ॥ ४३ ॥

Segmented

भो भोः स ब्रह्मकाः देवा ऋषयः च तपोधनाः स्वागतेन अर्चयित्वा वः सर्वान् श्रावये वाक्यम् उत्तमम्

Analysis

Word Lemma Parse
भो भो pos=i
भोः भोः pos=i
pos=i
ब्रह्मकाः ब्रह्मक pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अर्चयित्वा अर्चय् pos=vi
वः त्वद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
श्रावये श्रावय् pos=v,p=1,n=s,l=lat
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s