Original

दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् ।शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥ ४२ ॥

Segmented

दिव्यम् वर्ष-सहस्रम् ते तपः तप्त्वा तद् उत्तमम् शुश्रुवुः मधुराम् वाणीम् वेद-वेदाङ्ग-भूषिताम्

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
मधुराम् मधुर pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part