Original

ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् ।एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥ ४१ ॥

Segmented

ऊर्ध्वम् दृष्टिः बाहवः च एकाग्रम् च मनो ऽभवत् एक-पाद-स्थिताः सम्यक् काष्ठ-भूताः समाहिताः

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
बाहवः बाहु pos=n,g=m,c=1,n=p
pos=i
एकाग्रम् एकाग्र pos=a,g=n,c=1,n=s
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सम्यक् सम्यक् pos=i
काष्ठ काष्ठ pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
समाहिताः समाहित pos=a,g=m,c=1,n=p