Original

ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् ।स महानियमो नाम तपश्चर्या सुदारुणा ॥ ४० ॥

Segmented

ते तपः समुपातिष्ठन् ब्रह्म-उक्तम् वेद-कल्पितम् स महानियमो नाम तपः-चर्या सु दारुणा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तपः तपस् pos=n,g=n,c=2,n=s
समुपातिष्ठन् समुपस्था pos=v,p=3,n=p,l=lan
ब्रह्म ब्रह्मन् pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
वेद वेद pos=n,comp=y
कल्पितम् कल्पय् pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महानियमो महानियम pos=n,g=m,c=1,n=s
नाम नाम pos=i
तपः तपस् pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s