Original

ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा ।क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः ॥ ३९ ॥

Segmented

ततस् ते ब्रह्मणा सार्धम् ऋषयो विबुधाः तथा क्षीरोदस्य उत्तरम् कूलम् जग्मुः लोक-हित-अर्थिनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
ऋषयो ऋषि pos=n,g=m,c=1,n=p
विबुधाः विबुध pos=n,g=m,c=1,n=p
तथा तथा pos=i
क्षीरोदस्य क्षीरोद pos=n,g=m,c=6,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
कूलम् कूल pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p