Original

लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः ।कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे ॥ ३७ ॥

Segmented

लोकतन्त्रस्य कृत्स्नस्य कथम् कार्यः परिग्रहः कथम् बल-क्षयः न स्याद् युष्माकम् हि आत्मनः च मे

Analysis

Word Lemma Parse
लोकतन्त्रस्य लोकतन्त्र pos=n,g=n,c=6,n=s
कृत्स्नस्य कृत्स्न pos=a,g=n,c=6,n=s
कथम् कथम् pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
बल बल pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
युष्माकम् त्वद् pos=n,g=,c=6,n=p
हि हि pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s