Original

साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः ।ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता ॥ ३६ ॥

Segmented

साधु अहम् ज्ञापितो देवा युष्माभिः भद्रम् अस्तु वः मे अपि एषा समुत्पन्ना चिन्ता या भवताम् मता

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्ञापितो ज्ञापय् pos=va,g=m,c=1,n=s,f=part
देवा देव pos=n,g=m,c=8,n=p
युष्माभिः त्वद् pos=n,g=,c=3,n=p
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
मता मन् pos=va,g=f,c=1,n=s,f=part