Original

प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः ।एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् ॥ ३५ ॥

Segmented

प्रदिशस्व बलम् तस्य यो अधिकार-अर्थ-चिन्तकः एवम् उक्तो महादेवो देवान् तान् इदम् अब्रवीत्

Analysis

Word Lemma Parse
प्रदिशस्व प्रदिश् pos=v,p=2,n=s,l=lot
बलम् बल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
अधिकार अधिकार pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चिन्तकः चिन्तक pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महादेवो महादेव pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan