Original

योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः ।परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा ॥ ३४ ॥

Segmented

परिपाल्यः कथम् तेन सो ऽधिकारो ऽधिकारिणा

Analysis

Word Lemma Parse
परिपाल्यः परिपालय् pos=va,g=m,c=1,n=s,f=krtya
कथम् कथम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽधिकारो अधिकार pos=n,g=m,c=1,n=s
ऽधिकारिणा अधिकारिन् pos=a,g=m,c=3,n=s