Original

वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना ।येन यस्मिन्नधीकारे वर्तितव्यं पितामह ॥ ३३ ॥

Segmented

वयम् हि सृष्टा भगवत् त्वया वै प्रभविष्णुना येन यस्मिन्न् अधीकारे वर्तितव्यम् पितामह

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वै वै pos=i
प्रभविष्णुना प्रभविष्णु pos=a,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
अधीकारे अधीकार pos=n,g=m,c=7,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
पितामह पितामह pos=n,g=m,c=8,n=s