Original

ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः ।उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥ ३२ ॥

Segmented

ते रुद्राः प्रकृतिः च एव सर्वे च एव सुर-ऋषयः उत्पन्ना लोक-सिद्धि-अर्थम् ब्रह्माणम् समुपस्थिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सुर सुर pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
उत्पन्ना उत्पद् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
समुपस्थिताः समुपस्था pos=va,g=m,c=1,n=p,f=part